B 133-2 Prapañcasārasaṅgraha

Manuscript culture infobox

Filmed in: B 133/2
Title: Prapañcasārasaṅgraha
Dimensions: 27 x 12.5 cm x 65 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4897
Remarks:

Reel No. B 133/2

Inventory No. 54332

Title Prapañcasārasaṅgraha

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged in left margin of the exposure

Size 27.0 x 12.5 cm

Binding Hole

Folios 65

Lines per Folio 11

Foliation figures in lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4897

Manuscript Features

folios available from 4r.

Excerpts

Beginning

///+ manur tristriṃśa[d] ītitaḥ ||
yasyāvasāne hṛdayaśiromantrī ca madhyataḥ ||

śikhā varma ca saṣyānāṃ vauṣaṭ ṣaṭkāra eva ca
///śaktyārhā (!)hī sevā sa nirbbīja iti smṛtaḥ ||

eṣū sthjādeṣū ṣaṭkārayo yasmin ca dṛśyate ||
sa meruḥ siddhihīnaḥ syān mandaḥ vyaktā/// ||

paṃktiśabo daśavācakaḥ

kuṭa ekākṣaro mantra sa ekokto niraṃśakaḥ ||
vivaryaḥ satyahīnaḥ syāt carvarṇaskake (fol. 4r1–3)

End

prayogāntaraṃ ||

mālatībakulajair dalekaiś ca bakula vacchanāṃbha(!)si vvane nimāñcitaiḥ ||
śrīkalaiḥ kusumakair hutakriyā saiva cāśu kavitākarī matā ||
mālatījātībakulan prasiddhaṃ
śrīcharīkusumas bilvakusuma kadambakusumam iti kecit |
daladdalaur vikasitaiḥ etair mālatyādijais tribhiḥ
kusumaiś candanapaṃkasiktaiḥ saṃkhyā bhukte sahasraṃ syād iti nyāyena pratyekaṃ sahasrasaṃkhyāṃ huned iti | prayogāntaraṃ || anulomavilomamadhyasthitasādhyāhu yugaṃ prajapya mantrī | ṣaṭsaṃyutayāh hujotu rātryā naranārīnarapān maśair vidhātviti ||    || ṣaṭlavaṇaṃ || rājīkaṃ || ayamarthaḥ || anum\lomenetṛtīyabīja (exp. 71:6–11)

Microfilm Details

Reel No. B 133/2

Date of Filming 15-10-1971

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-04-2011