B 133-2 Prapañcasārasaṅgraha
Manuscript culture infobox
Filmed in: B 133/2
Title: Prapañcasārasaṅgraha
Dimensions: 27 x 12.5 cm x 65 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4897
Remarks:
Reel No. B 133/2
Inventory No. 54332
Title Prapañcasārasaṅgraha
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged in left margin of the exposure
Size 27.0 x 12.5 cm
Binding Hole
Folios 65
Lines per Folio 11
Foliation figures in lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4897
Manuscript Features
folios available from 4r.
Excerpts
Beginning
///+ manur tristriṃśa[d] ītitaḥ ||
yasyāvasāne hṛdayaśiromantrī ca madhyataḥ ||
śikhā varma ca saṣyānāṃ vauṣaṭ ṣaṭkāra eva ca
///śaktyārhā (!)hī sevā sa nirbbīja iti smṛtaḥ ||
eṣū sthjādeṣū ṣaṭkārayo yasmin ca dṛśyate ||
sa meruḥ siddhihīnaḥ syān mandaḥ vyaktā/// ||
paṃktiśabo daśavācakaḥ
kuṭa ekākṣaro mantra sa ekokto niraṃśakaḥ ||
vivaryaḥ satyahīnaḥ syāt carvarṇaskake (fol. 4r1–3)
End
prayogāntaraṃ ||
mālatībakulajair dalekaiś ca bakula vacchanāṃbha(!)si vvane nimāñcitaiḥ ||
śrīkalaiḥ kusumakair hutakriyā saiva cāśu kavitākarī matā ||
mālatījātībakulan prasiddhaṃ
śrīcharīkusumas bilvakusuma kadambakusumam iti kecit |
daladdalaur vikasitaiḥ etair mālatyādijais tribhiḥ
kusumaiś candanapaṃkasiktaiḥ saṃkhyā bhukte sahasraṃ syād iti nyāyena pratyekaṃ sahasrasaṃkhyāṃ huned iti | prayogāntaraṃ || anulomavilomamadhyasthitasādhyāhu yugaṃ prajapya mantrī | ṣaṭsaṃyutayāh hujotu rātryā naranārīnarapān maśair vidhātviti || || ṣaṭlavaṇaṃ || rājīkaṃ || ayamarthaḥ || anum\lomenetṛtīyabīja (exp. 71:6–11)
Microfilm Details
Reel No. B 133/2
Date of Filming 15-10-1971
Exposures 72
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 15-04-2011